References

KaiNigh, 2, 32.2
  vaṃśakāro balivasā varasaugandhiko balī //Context
MPālNigh, 4, 21.2
  lelītako balivasā vegandho gandhako baliḥ //Context
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Context
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Context
RHT, 7, 3.2
  śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Context