Fundstellen

ÅK, 1, 25, 33.1
  mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /Kontext
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Kontext
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Kontext
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Kontext
RArṇ, 7, 31.1
  kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /Kontext
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Kontext
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Kontext
RPSudh, 2, 63.1
  citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /Kontext
RRÅ, V.kh., 1, 44.2
  surūpā taruṇī citrā vistīrṇajaghanā śubhā //Kontext
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Kontext
RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext