References

ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Context
BhPr, 1, 8, 154.2
  sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //Context
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Context
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Context
RAdhy, 1, 114.1
  triphalā citramūlaṃ ca saurāṣṭrī navasādaram /Context
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Context
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Context
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Context
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Context
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Context
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Context
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Context
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Context
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Context
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Context
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Context
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Context
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Context