Fundstellen

RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Kontext
RAdhy, 1, 172.1
  jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /Kontext
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Kontext
RAdhy, 1, 197.2
  kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RAdhy, 1, 276.3
  tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Kontext
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 296.1
  līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Kontext
RAdhy, 1, 302.2
  pañcame chinnāśchidyante hīrakā dhruvam //Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Kontext
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Kontext
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Kontext