Fundstellen

RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Kontext
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Kontext
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Kontext
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Kontext
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext