References

RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Context
RājNigh, 13, 190.1
  vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /Context
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 193.2
  satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //Context
RājNigh, 13, 194.2
  sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //Context
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Context