Fundstellen

RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Kontext
RCūM, 12, 5.1
  vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /Kontext
RCūM, 12, 5.3
  pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //Kontext
RCūM, 12, 5.3
  pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //Kontext
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Kontext
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Kontext
RCūM, 12, 54.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RCūM, 13, 1.1
  sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /Kontext
RCūM, 13, 5.1
  māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /Kontext
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Kontext
RCūM, 16, 88.1
  jāraṇājjāyate tena drutamāṇikyasannibhaḥ /Kontext