Fundstellen

ÅK, 1, 25, 63.1
  śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /Kontext
ÅK, 1, 26, 3.2
  ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //Kontext
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Kontext
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 19.2
  navāṅgulakavistārakarṇena ca samanvitā //Kontext
ÅK, 2, 1, 11.2
  gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
ÅK, 2, 1, 13.1
  perojaśca navaitāni hyuparatnāni nirdiśet /Kontext
ÅK, 2, 1, 258.1
  mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /Kontext
ÅK, 2, 1, 336.2
  śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham //Kontext
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Kontext
BhPr, 1, 8, 168.2
  pravālayuktānyetāni mahāratnāni vai nava //Kontext
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Kontext
BhPr, 2, 3, 104.1
  guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RArṇ, 11, 35.2
  navavāraṃ tato devi lohapātre tu jārayet //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 34.1
  navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /Kontext
RArṇ, 15, 55.2
  aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //Kontext
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Kontext
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Kontext
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Kontext
RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Kontext
RājNigh, 13, 43.2
  aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava //Kontext
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Kontext
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Kontext
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Kontext
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Kontext
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Kontext
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RHT, 18, 34.2
  aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //Kontext
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Kontext
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Kontext
RKDh, 1, 1, 14.2
  lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 183.2
  kācakūpī lohakūpī catuḥpañcanavāṃgulā /Kontext
RKDh, 1, 1, 251.2
  triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 5, 80.1
  suvarṇavarṇasadṛśaṃ navavarṇasamanvitam /Kontext
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Kontext
RRÅ, V.kh., 16, 99.2
  bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam //Kontext
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Kontext
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Kontext
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Kontext
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Kontext
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Kontext
RRS, 9, 85.1
  lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /Kontext
ŚdhSaṃh, 2, 11, 19.1
  evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /Kontext
ŚdhSaṃh, 2, 12, 3.2
  kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //Kontext
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Kontext
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Kontext