Fundstellen

RArṇ, 1, 33.3
  anugrahakaraṃ dhyānaṃ lokānāmupakārakam //Kontext
RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Kontext
RArṇ, 10, 6.1
  dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /Kontext
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Kontext
RArṇ, 12, 1.2
  oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 149.1
  dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 6.0
  grāsahīnastu yo baddho divyasiddhikaro bhavet //Kontext
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Kontext
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Kontext
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Kontext
RArṇ, 15, 33.2
  dehalohakaro yaśca pārado lauhavat priye //Kontext
RArṇ, 5, 20.3
  indurī devadeveśi rasabandhakarāḥ priye //Kontext
RArṇ, 6, 71.2
  rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //Kontext
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Kontext
RArṇ, 6, 116.2
  sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //Kontext
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Kontext
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Kontext
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Kontext
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Kontext