References

RRÅ, R.kh., 1, 8.1
  jarāmaraṇadāridryaroganāśakaromataḥ /Context
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRÅ, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Context
RRÅ, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Context
RRÅ, R.kh., 9, 1.1
  aśuddhamamṛtaṃ lauham āyurhānirujākaram /Context
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Context
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Context
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Context
RRÅ, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Context
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Context
RRÅ, V.kh., 4, 137.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Context
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Context
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Context