Fundstellen

RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 2, 134.3
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 3, 127.2
  rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ //Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 3, 146.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 203.3
  dehalohakarī proktā yuktā rasarasāyane //Kontext
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Kontext