References

ÅK, 2, 1, 11.2
  gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
ÅK, 2, 1, 215.2
  kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //Context
BhPr, 1, 8, 186.3
  maṅgalyāni manojñāni grahadoṣaharāṇi ca //Context
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Context
KaiNigh, 2, 85.1
  hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /Context
KaiNigh, 2, 87.2
  viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //Context
KaiNigh, 2, 94.1
  viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān /Context
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Context
MPālNigh, 4, 60.2
  māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //Context
RArṇ, 12, 124.2
  paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /Context
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Context
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Context
RCūM, 12, 1.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Context
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Context