Fundstellen

RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Kontext
RArṇ, 11, 62.2
  yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Kontext
RArṇ, 11, 117.2
  taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //Kontext
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 12, 41.2
  rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 14, 60.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 79.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 95.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 100.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 103.2
  mārayedbhūdhare yantre saptasaṃkalikākramāt //Kontext
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Kontext
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Kontext
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Kontext
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Kontext
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Kontext
RArṇ, 4, 3.2
  mṛnmayāni ca yantrāṇi musalolūkhalāni ca //Kontext
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RArṇ, 4, 13.1
  evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /Kontext
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Kontext
RArṇ, 4, 21.1
  auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /Kontext
RArṇ, 4, 22.2
  tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 4, 25.3
  alābhe kāntalohasya yantraṃ lohena kārayet //Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 29.2
  haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //Kontext
RArṇ, 4, 64.1
  devatānugrahaṃ prāpya yantramūṣāgnimānavit /Kontext
RArṇ, 4, 65.1
  yantramūṣāgnimānāni varṇitāni sureśvari /Kontext
RArṇ, 6, 63.2
  yantrahaste susambadhya khoṭakaṃ ca śilātale //Kontext
RArṇ, 9, 12.2
  lohapātre pacedyantre haṃsapāke 'gnimānavit //Kontext