Fundstellen

RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Kontext
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Kontext
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 5, 39.1
  śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /Kontext
RRS, 5, 64.2
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //Kontext
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Kontext
RRS, 9, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /Kontext
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Kontext
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Kontext
RRS, 9, 41.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RRS, 9, 56.3
  etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext