References

RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Context
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Context
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Context
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Context
RCūM, 14, 227.2
  svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 26.2
  pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //Context
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Context
RCūM, 16, 43.2
  pañcamādhyāyanirdiṣṭe yantre caivāntarālike /Context
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Context
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Context
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Context
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Context
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Context
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Context
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Context
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Context
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Context
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Context
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Context
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Context