Fundstellen

RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Kontext
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Kontext
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Kontext
RHT, 5, 11.1
  saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Kontext
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Kontext
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Kontext
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Kontext