Fundstellen

RKDh, 1, 1, 3.2
  mṛnmayāni ca yantrāṇi dhamanī lohayantrakam //Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 33.1
  kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Kontext
RKDh, 1, 1, 43.2
  ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //Kontext
RKDh, 1, 1, 44.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Kontext
RKDh, 1, 1, 47.2
  pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //Kontext
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 54.1
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 60.1
  vāruṇī jyotir ityādi yantrāṇi syur anekadhā /Kontext
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Kontext
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Kontext
RKDh, 1, 1, 66.2
  anyapātre kācajādau yantram ākāśasaṃjñitam //Kontext
RKDh, 1, 1, 71.1
  idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam /Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Kontext
RKDh, 1, 1, 78.2
  haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //Kontext
RKDh, 1, 1, 82.1
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 86.1
  etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /Kontext
RKDh, 1, 1, 100.4
  darvikā yantrametaddhi gandhaśodhanasādhakam //Kontext
RKDh, 1, 1, 101.1
  etadeva hi yantraṃ tu natahastakasaṃyutam /Kontext
RKDh, 1, 1, 101.2
  pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //Kontext
RKDh, 1, 1, 111.1
  jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /Kontext
RKDh, 1, 1, 111.2
  idameva somānalayantram /Kontext
RKDh, 1, 1, 114.1
  etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Kontext
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 1, 133.2
  yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //Kontext
RKDh, 1, 1, 146.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt /Kontext
RKDh, 1, 1, 146.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RKDh, 1, 1, 147.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
RKDh, 1, 1, 148.5
  svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam /Kontext
RKDh, 1, 1, 148.6
  vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /Kontext
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Kontext
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Kontext
RKDh, 1, 1, 155.1
  tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /Kontext
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Kontext
RKDh, 1, 1, 165.2
  yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //Kontext
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Kontext
RKDh, 1, 1, 271.1
  yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /Kontext
RKDh, 1, 2, 1.1
  koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /Kontext
RKDh, 1, 2, 39.2
  dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 70.1
  dvimukhī kāryā yantrākārā ca vartulā /Kontext