Fundstellen

KaiNigh, 2, 144.2
  maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ //Kontext
RArṇ, 1, 14.1
  śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /Kontext
RArṇ, 1, 40.1
  bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /Kontext
RArṇ, 1, 42.0
  smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ //Kontext
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RCint, 3, 46.1
  dravanti tasya pāpāni kurvannapi na lipyate /Kontext
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Kontext
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Kontext
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Kontext
RPSudh, 1, 165.2
  sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext