Fundstellen

ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Kontext
ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Kontext
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Kontext
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Kontext
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Kontext
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Kontext
RArṇ, 12, 205.2
  kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //Kontext
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Kontext
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 216.1
  dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RCūM, 4, 25.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RMañj, 6, 240.2
  kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RRÅ, R.kh., 4, 52.1
  pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext