Fundstellen

BhPr, 2, 3, 37.1
  sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /Kontext
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
BhPr, 2, 3, 38.2
  sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //Kontext
BhPr, 2, 3, 39.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
BhPr, 2, 3, 184.2
  taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //Kontext
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Kontext
BhPr, 2, 3, 185.1
  tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /Kontext
BhPr, 2, 3, 186.2
  samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
BhPr, 2, 3, 223.1
  tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /Kontext
BhPr, 2, 3, 224.2
  sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //Kontext