References

RRÅ, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Context
RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Context
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Context
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Context
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Context
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Context
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 36.1
  haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /Context
RRÅ, V.kh., 20, 116.1
  bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /Context
RRÅ, V.kh., 20, 120.1
  bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /Context
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Context
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Context
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 127.2
  aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //Context
RRÅ, V.kh., 4, 130.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 4, 143.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 84.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /Context
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Context
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Context
RRÅ, V.kh., 8, 62.2
  rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context