Fundstellen

RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 79.1
  pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Kontext
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Kontext
RRS, 9, 60.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Kontext