References

RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Context
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Context
RArṇ, 12, 352.1
  pañcatāraṃ varārohe sūtakaṃ dvayameva ca /Context
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Context
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Context
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Context
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Context
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Context
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Context
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 117.1
  unmattakarasenaiva mardayet praharadvayam /Context
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Context
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Context
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Context
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Context
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Context
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Context
RArṇ, 16, 93.1
  hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /Context
RArṇ, 16, 93.2
  tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Context
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Context
RArṇ, 4, 8.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Context
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Context
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Context
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Context
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 80.2
  karavīraṃ devadāruṃ saralaṃ rajanīdvayam //Context