References

RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Context
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Context
RRS, 11, 8.2
  akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //Context
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Context
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Context
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Context
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Context
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Context
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Context
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Context
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Context
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Context
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Context
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Context