Fundstellen

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 58.1
  evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 86.2
  kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
ÅK, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Kontext
ÅK, 1, 26, 243.1
  athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /Kontext
ÅK, 2, 1, 34.1
  śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam /Kontext
ÅK, 2, 1, 66.2
  samaṃ snuhyarkapayasā mardayeddivasadvayam //Kontext
ÅK, 2, 1, 130.2
  aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //Kontext
ÅK, 2, 1, 139.1
  kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /Kontext
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Kontext