Fundstellen

RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 30.2
  randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 264.2
  punastathā vastrakhaṇḍadvayena viniyojayet //Kontext
RKDh, 1, 2, 41.2
  asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /Kontext