Fundstellen

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 58.1
  evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 86.2
  kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
ÅK, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Kontext
ÅK, 1, 26, 243.1
  athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /Kontext
ÅK, 2, 1, 34.1
  śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam /Kontext
ÅK, 2, 1, 66.2
  samaṃ snuhyarkapayasā mardayeddivasadvayam //Kontext
ÅK, 2, 1, 130.2
  aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //Kontext
ÅK, 2, 1, 139.1
  kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /Kontext
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Kontext
BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Kontext
BhPr, 2, 3, 19.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Kontext
BhPr, 2, 3, 85.2
  kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //Kontext
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Kontext
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Kontext
BhPr, 2, 3, 159.1
  tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ /Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
KaiNigh, 2, 93.1
  śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ /Kontext
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Kontext
RAdhy, 1, 57.2
  sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //Kontext
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Kontext
RAdhy, 1, 112.2
  sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //Kontext
RAdhy, 1, 229.2
  gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 322.1
  agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /Kontext
RAdhy, 1, 324.2
  prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi //Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Kontext
RAdhy, 1, 365.1
  śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /Kontext
RAdhy, 1, 379.1
  yaṃtre yaṃtre punastāni svedyāni praharadvayam /Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 414.1
  śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Kontext
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Kontext
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Kontext
RArṇ, 12, 352.1
  pañcatāraṃ varārohe sūtakaṃ dvayameva ca /Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Kontext
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Kontext
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 117.1
  unmattakarasenaiva mardayet praharadvayam /Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Kontext
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Kontext
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Kontext
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Kontext
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Kontext
RArṇ, 16, 93.1
  hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /Kontext
RArṇ, 16, 93.2
  tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //Kontext
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Kontext
RArṇ, 4, 8.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RArṇ, 7, 142.2
  kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //Kontext
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 80.2
  karavīraṃ devadāruṃ saralaṃ rajanīdvayam //Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Kontext
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 128.2
  karavīraṃ devadāru saralo rajanīdvayam //Kontext
RCint, 3, 154.0
  itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //Kontext
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Kontext
RCint, 8, 189.2
  sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //Kontext
RCint, 8, 237.1
  bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Kontext
RCūM, 13, 30.2
  mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 14, 195.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RHT, 10, 4.1
  bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 16, 7.1
  mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /Kontext
RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 30.2
  randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 264.2
  punastathā vastrakhaṇḍadvayena viniyojayet //Kontext
RKDh, 1, 2, 41.2
  asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Kontext
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Kontext
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Kontext
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Kontext
RMañj, 6, 77.2
  śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 173.1
  daśamūlakaṣāyeṇa bhāvayetpraharadvayam /Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Kontext
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Kontext
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 311.1
  bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Kontext
RPSudh, 10, 46.2
  vitastidvayamānena gartaṃ ceccaturasrakam /Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Kontext
RPSudh, 5, 110.2
  viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Kontext
RRÅ, R.kh., 7, 31.2
  vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Kontext
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Kontext
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Kontext
RRÅ, V.kh., 13, 81.2
  dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam //Kontext
RRÅ, V.kh., 15, 105.1
  bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Kontext
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Kontext
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 47.2
  caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //Kontext
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 4, 109.1
  karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Kontext
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Kontext
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 6, 6.2
  raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //Kontext
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Kontext
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 24.1
  bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Kontext
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Kontext
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Kontext
RRS, 11, 8.2
  akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 11, 11.1
  prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /Kontext
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Kontext
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Kontext
RSK, 1, 38.1
  mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /Kontext
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Kontext
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Kontext
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Kontext
ŚdhSaṃh, 2, 12, 122.2
  vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //Kontext
ŚdhSaṃh, 2, 12, 129.1
  saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 149.2
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Kontext
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Kontext
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext
ŚdhSaṃh, 2, 12, 242.1
  vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /Kontext