References

ÅK, 2, 1, 235.2
  pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //Context
ÅK, 2, 1, 263.2
  sannipātādirogāṇāṃ vinivṛttikaraṃ priye //Context
ÅK, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Context
ÅK, 2, 1, 354.1
  sā vālukā śramaghnī saṃsekātsannipātaghnī /Context
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Context
RArṇ, 7, 15.1
  jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Context
RCūM, 12, 16.1
  jvarachardiviṣaśvāsasannipātāgnimāndyanut /Context
RCūM, 13, 71.2
  dātavyaṃ citratoyairvā sannipāte visaṃjñake //Context
RMañj, 6, 73.2
  prāṇeśvaro raso nāma sannipātaprakopanut //Context
RMañj, 6, 86.1
  sannipāte mahāghore tridoṣe viṣamajvare /Context
RMañj, 6, 94.1
  ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /Context
RMañj, 6, 115.0
  ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ //Context
RMañj, 6, 125.1
  unmattākhyaraso nāma sannipātanikṛntanaḥ /Context
RMañj, 6, 125.3
  sannipātārṇave magnaṃ yo'bhyuddharati dehinam //Context
RMañj, 6, 128.1
  dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /Context
RMañj, 6, 190.1
  agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /Context
RPSudh, 3, 44.1
  sannipātaharā sā tu pañcakolena saṃyutā /Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Context
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Context
ŚdhSaṃh, 2, 12, 130.1
  jalabandhuraso nāma saṃnipātaṃ niyacchati /Context
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Context
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Context
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Context
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Context
ŚdhSaṃh, 2, 12, 247.1
  raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /Context
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Context