Fundstellen

BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Kontext
RArṇ, 6, 68.2
  puruṣāśca striyaścaiva napuṃsakam anukramāt //Kontext
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Kontext
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Kontext
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Kontext
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext