Fundstellen

ÅK, 1, 25, 44.2
  mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //Kontext
ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Kontext
ÅK, 1, 26, 6.1
  caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /Kontext
ÅK, 1, 26, 31.2
  ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
ÅK, 1, 26, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
ÅK, 1, 26, 48.1
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /Kontext
ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 67.2
  ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām //Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 118.2
  koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
ÅK, 2, 1, 95.1
  ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
ÅK, 2, 1, 107.2
  ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //Kontext
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Kontext