Fundstellen

RKDh, 1, 1, 24.1
  tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RKDh, 1, 1, 26.1
  tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RKDh, 1, 1, 31.1
  daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Kontext
RKDh, 1, 1, 70.2
  chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //Kontext
RKDh, 1, 1, 94.4
  vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //Kontext
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Kontext
RKDh, 1, 1, 112.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //Kontext
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RKDh, 1, 1, 140.2
  vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //Kontext
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Kontext
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 236.1
  vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /Kontext
RKDh, 1, 1, 254.2
  kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //Kontext
RKDh, 1, 1, 261.1
  pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /Kontext
RKDh, 1, 1, 262.2
  khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //Kontext
RKDh, 1, 2, 10.1
  vakranālaṃ bhujāgre ca koṭimadhye vitastikam /Kontext
RKDh, 1, 2, 41.2
  asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /Kontext
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Kontext