Fundstellen

ÅK, 1, 26, 45.2
  caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //Kontext
ÅK, 1, 26, 68.1
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /Kontext
ÅK, 1, 26, 133.1
  chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /Kontext
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RArṇ, 11, 170.2
  dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Kontext
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Kontext
RCint, 7, 17.1
  gośṛṅgāgre'tha saṃkṣipte pravartate /Kontext
RCint, 8, 6.1
  kacakaciti na dantāgre kurvanti samāni ketakīrajasā /Kontext
RCint, 8, 86.2
  pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam //Kontext
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Kontext
RCint, 8, 225.2
  tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //Kontext
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RCūM, 5, 45.2
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //Kontext
RCūM, 5, 69.2
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //Kontext
RHT, 16, 11.2
  tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 102.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Kontext
RKDh, 1, 2, 2.2
  koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //Kontext
RKDh, 1, 2, 3.1
  prākārāgre yathā gulphāstathā gulphāṃśca kārayet /Kontext
RKDh, 1, 2, 10.1
  vakranālaṃ bhujāgre ca koṭimadhye vitastikam /Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RRÅ, R.kh., 2, 17.2
  raktāgranirguṇḍī lajjālī devadālikā //Kontext
RRÅ, R.kh., 4, 28.1
  latākarañjapatrairvāṅguṣṭhāgrena vimardayet /Kontext
RRÅ, V.kh., 1, 41.1
  sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /Kontext
RRÅ, V.kh., 1, 59.2
  pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //Kontext
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Kontext
RRÅ, V.kh., 19, 123.1
  tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /Kontext
RRÅ, V.kh., 8, 103.1
  baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /Kontext
RRS, 10, 48.1
  lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /Kontext
RRS, 11, 106.2
  liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //Kontext
RRS, 11, 126.1
  bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /Kontext
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RRS, 9, 50.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Kontext