References

ÅK, 2, 1, 67.2
  sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //Context
ÅK, 2, 1, 84.1
  sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /Context
BhPr, 2, 3, 65.2
  mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //Context
RArṇ, 1, 1.1
  yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /Context
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Context
RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Context
RCūM, 13, 21.2
  vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam //Context
RCūM, 16, 71.2
  śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //Context
RRÅ, R.kh., 4, 34.2
  liptam aṅgulamānena sarvataḥ śoṣya golakam //Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, V.kh., 13, 38.3
  sarvato'ṅgulamānena vastramṛttikayā limpet //Context
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Context
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Context
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Context
RRÅ, V.kh., 19, 44.1
  sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /Context
RRÅ, V.kh., 20, 51.1
  kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /Context
RRÅ, V.kh., 6, 75.2
  gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //Context
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Context
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Context
RRS, 2, 58.1
  vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /Context
RRS, 3, 19.2
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //Context
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Context
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Context
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Context