Fundstellen

BhPr, 1, 8, 14.1
  tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /Kontext
BhPr, 1, 8, 113.1
  purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /Kontext
BhPr, 1, 8, 201.2
  vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 19.2
  proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //Kontext
RRĂ…, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Kontext