Fundstellen

ÅK, 1, 25, 25.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Kontext
ÅK, 1, 26, 3.2
  ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //Kontext
ÅK, 1, 26, 5.2
  ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //Kontext
ÅK, 1, 26, 19.1
  tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /Kontext
ÅK, 1, 26, 92.1
  aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /Kontext
ÅK, 1, 26, 94.2
  dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //Kontext
ÅK, 2, 1, 65.2
  bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //Kontext
BhPr, 2, 3, 28.0
  ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //Kontext
RAdhy, 1, 30.1
  krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /Kontext
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Kontext
RAdhy, 1, 347.1
  bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /Kontext
RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Kontext
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Kontext
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 13, 12.1
  abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /Kontext
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Kontext
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Kontext
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Kontext
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 163.1
  ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /Kontext
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Kontext
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Kontext
RArṇ, 8, 13.1
  ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /Kontext
RArṇ, 8, 84.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Kontext
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Kontext
RCint, 3, 81.2
  dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //Kontext
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Kontext
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Kontext
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Kontext
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext
RCūM, 13, 21.1
  triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /Kontext
RCūM, 14, 6.1
  etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RCūM, 14, 137.2
  pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 4, 27.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Kontext
RHT, 18, 68.1
  nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /Kontext
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Kontext
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 6, 12.2
  chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //Kontext
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RKDh, 1, 1, 144.2
  ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 166.1
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext
RKDh, 1, 2, 7.2
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /Kontext
RKDh, 1, 2, 8.2
  vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //Kontext
RMañj, 6, 93.1
  bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /Kontext
RPSudh, 1, 90.2
  biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //Kontext
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Kontext
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Kontext
RRÅ, R.kh., 8, 82.2
  yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 13, 42.1
  bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Kontext
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Kontext
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Kontext
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Kontext
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Kontext
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Kontext
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Kontext
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Kontext
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Kontext
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RRS, 8, 24.1
  bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /Kontext
RRS, 9, 7.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Kontext
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Kontext
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Kontext
RSK, 2, 41.2
  ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //Kontext
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Kontext
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Kontext