Fundstellen

ÅK, 1, 26, 241.2
  varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //Kontext
RArṇ, 12, 290.1
  mahīṃ samuddhṛtavato varāhasya kalevarāt /Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 9, 20.1
  bhekakūrmavarāhāhinaramāṃsasamutthayā /Kontext
RKDh, 1, 1, 251.1
  kroḍo varāhaḥ /Kontext
RPSudh, 3, 64.2
  kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /Kontext
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Kontext
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext