References

BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Context
BhPr, 2, 3, 106.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Context
RCint, 6, 20.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Context
RCūM, 12, 35.1
  satyavāk etadvajrasya māraṇam /Context
RCūM, 16, 55.2
  sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //Context
RCūM, 3, 25.1
  dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /Context
RCūM, 3, 33.2
  śucīnāṃ satyavākyānāmāstikānāṃ manasvinām //Context
RMañj, 1, 13.1
  śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /Context
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Context
RPSudh, 2, 22.2
  mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //Context
RPSudh, 2, 27.2
  bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //Context
RPSudh, 2, 56.2
  śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //Context
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Context
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Context
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Context
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRS, 4, 40.1
  satyavāk etadvajrasya māraṇam /Context
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Context
RRS, 5, 137.1
  anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /Context
RRS, 7, 35.1
  śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /Context
ŚdhSaṃh, 2, 11, 53.1
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā /Context
ŚdhSaṃh, 2, 12, 156.1
  saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /Context