References

RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Context
RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Context
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Context
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Context
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Context
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Context
RKDh, 1, 1, 13.2
  sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //Context
RKDh, 1, 1, 14.2
  lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //Context
RKDh, 1, 1, 14.2
  lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //Context
RKDh, 1, 1, 15.1
  mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate /Context
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Context
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Context
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Context
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context
RKDh, 1, 1, 54.4
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Context
RKDh, 1, 1, 54.4
  aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /Context
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Context
RKDh, 1, 1, 79.1
  saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /Context
RKDh, 1, 1, 79.1
  saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /Context
RKDh, 1, 1, 83.1
  rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /Context
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Context
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Context
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Context
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Context
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Context
RKDh, 1, 1, 119.2
  vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RKDh, 1, 1, 119.2
  vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Context
RKDh, 1, 1, 137.1
  dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /Context
RKDh, 1, 1, 137.2
  aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //Context
RKDh, 1, 1, 143.1
  aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam /Context
RKDh, 1, 1, 143.1
  aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam /Context
RKDh, 1, 1, 143.2
  caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 144.2
  ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet //Context
RKDh, 1, 1, 166.1
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /Context
RKDh, 1, 1, 183.2
  kācakūpī lohakūpī catuḥpañcanavāṃgulā /Context
RKDh, 1, 1, 193.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //Context
RKDh, 1, 2, 1.2
  aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //Context
RKDh, 1, 2, 4.1
  dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /Context
RKDh, 1, 2, 7.2
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /Context
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Context
RKDh, 1, 2, 66.2
  retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ //Context
RKDh, 1, 2, 68.2
  chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā //Context