Fundstellen

ÅK, 2, 1, 285.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Kontext
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Kontext
RAdhy, 1, 141.2
  śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //Kontext
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Kontext
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Kontext
RArṇ, 6, 28.1
  ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /Kontext
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Kontext
RājNigh, 13, 15.2
  kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //Kontext
RājNigh, 13, 96.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext
RCint, 6, 13.1
  ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /Kontext
RCint, 7, 58.3
  munisaṃkhyair gajapuṭairmriyate hyavicāritam //Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 103.1
  nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /Kontext
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Kontext
RCint, 8, 192.1
  muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /Kontext
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 5, 61.1
  nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /Kontext
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Kontext
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Kontext
RKDh, 1, 2, 43.8
  nāgārjuno munīndraḥ yallohaśāstram atigahanam /Kontext
RKDh, 1, 2, 44.3
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /Kontext
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Kontext
RMañj, 2, 37.2
  vināpi svarṇarājena munibhiḥ parikīrtitam //Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Kontext
RMañj, 6, 42.2
  kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ //Kontext
RMañj, 6, 101.2
  phalatrayakaṣāyeṇa munipuṣparasena ca //Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RRÅ, V.kh., 1, 69.1
  bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ /Kontext
RRÅ, V.kh., 1, 72.1
  kumārīyoginīyogimunimāyikasādhakān /Kontext
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Kontext
RRÅ, V.kh., 12, 77.1
  munir ārdrakavarṣābhūmeghanādāpāmārgakam /Kontext
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Kontext
RRÅ, V.kh., 2, 24.1
  muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /Kontext
RRÅ, V.kh., 2, 29.1
  gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /Kontext
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Kontext
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Kontext
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Kontext
RRS, 9, 63.1
  nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext