Fundstellen

RAdhy, 1, 464.2
  guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //Kontext
RAdhy, 1, 477.1
  māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /Kontext
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Kontext
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Kontext
RArṇ, 1, 30.2
  khaṇḍajñānena deveśi rañjitaṃ sacarācaram //Kontext
RArṇ, 1, 31.2
  tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //Kontext
RArṇ, 1, 49.1
  brahmajñānena mukto'sau pāpī yo rasanindakaḥ /Kontext
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Kontext
RCint, 3, 219.2
  ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext