References

RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Context
RArṇ, 11, 161.1
  tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /Context
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Context
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Context
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Context
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Context
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Context
RKDh, 1, 1, 92.2
  prādeśamātrā nalikā mṛdā saṃliptarandhrakā //Context
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Context
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Context
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Context
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 5, 101.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Context
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Context
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Context