References

RAdhy, 1, 120.1
  sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /Context
RAdhy, 1, 136.1
  tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /Context
RAdhy, 1, 148.2
  sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //Context
RAdhy, 1, 152.2
  sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //Context
RAdhy, 1, 155.2
  sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //Context
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Context
RAdhy, 1, 230.2
  catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //Context
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Context
RArṇ, 11, 45.2
  athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /Context
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Context
RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Context
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Context
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Context
RCint, 6, 14.1
  triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context
RCint, 6, 85.1
  sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /Context
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Context
RCūM, 16, 7.2
  utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //Context
RCūM, 16, 66.2
  jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //Context
RCūM, 16, 77.1
  vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /Context
RCūM, 16, 84.2
  pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /Context
RHT, 18, 21.1
  aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /Context
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Context
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Context
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Context
RHT, 8, 19.2
  druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //Context
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Context
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Context
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Context
RRÅ, V.kh., 10, 89.1
  evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /Context
RRÅ, V.kh., 14, 44.1
  yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /Context
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Context
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Context
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Context
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Context
RRÅ, V.kh., 20, 134.1
  pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context