Fundstellen

ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
ŚdhSaṃh, 2, 11, 33.2
  svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Kontext
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Kontext
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 249.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Kontext