References

ÅK, 2, 1, 302.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Context
ÅK, 2, 1, 304.1
  tathā viṣaharā rucyā pācanī baladāyinī /Context
ÅK, 2, 1, 341.1
  kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /Context
ÅK, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Context
KaiNigh, 2, 89.1
  śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /Context
KaiNigh, 2, 100.1
  snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Context
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Context
RājNigh, 13, 104.2
  tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //Context
RājNigh, 13, 127.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Context
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Context
RājNigh, 13, 133.1
  dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /Context
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Context
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Context
RCūM, 12, 50.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Context
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Context
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Context
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Context
RCūM, 9, 10.1
  lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /Context
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Context
RRÅ, R.kh., 4, 52.2
  sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //Context
RRS, 4, 56.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Context
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Context
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Context