References

ÅK, 1, 26, 89.1
  jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /Context
ÅK, 2, 1, 129.2
  lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //Context
BhPr, 1, 8, 77.3
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Context
BhPr, 2, 3, 36.1
  sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /Context
BhPr, 2, 3, 127.2
  bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //Context
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Context
MPālNigh, 4, 36.2
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Context
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Context
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Context
RCint, 7, 68.1
  puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /Context
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 20.1
  kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /Context
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Context
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Context
RKDh, 1, 1, 28.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Context
RRÅ, V.kh., 17, 39.1
  sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /Context
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Context
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Context