Fundstellen

RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Kontext
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Kontext
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 16, 87.2
  mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //Kontext
RRÅ, V.kh., 16, 88.1
  punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /Kontext
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Kontext
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Kontext
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Kontext
RRÅ, V.kh., 6, 41.1
  dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Kontext