Fundstellen

ÅK, 1, 25, 62.2
  nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //Kontext
ÅK, 1, 26, 72.1
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /Kontext
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Kontext
ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
ÅK, 1, 26, 97.2
  kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //Kontext
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
ÅK, 1, 26, 124.2
  nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //Kontext
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext