Fundstellen

RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Kontext
RKDh, 1, 1, 81.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /Kontext
RKDh, 1, 1, 85.1
  bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /Kontext
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 139.2
  samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //Kontext
RKDh, 1, 1, 140.1
  nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /Kontext
RKDh, 1, 1, 145.2
  liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Kontext
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Kontext
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Kontext
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Kontext
RKDh, 1, 1, 268.1
  saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /Kontext