References

ÅK, 1, 25, 62.2
  nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //Context
ÅK, 1, 26, 72.1
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /Context
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Context
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Context
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Context
ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Context
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Context
ÅK, 1, 26, 97.2
  kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //Context
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Context
ÅK, 1, 26, 124.2
  nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //Context
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Context
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Context
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Context
BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Context
RAdhy, 1, 59.2
  saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //Context
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Context
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Context
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Context
RAdhy, 1, 341.1
  sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /Context
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Context
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Context
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Context
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Context
RArṇ, 4, 11.2
  saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //Context
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Context
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Context
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Context
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Context
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Context
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Context
RCūM, 5, 74.1
  saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /Context
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Context
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Context
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Context
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Context
RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Context
RKDh, 1, 1, 81.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /Context
RKDh, 1, 1, 85.1
  bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /Context
RKDh, 1, 1, 87.2
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //Context
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Context
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 1, 139.2
  samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //Context
RKDh, 1, 1, 140.1
  nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /Context
RKDh, 1, 1, 145.2
  liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /Context
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Context
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Context
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Context
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Context
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Context
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Context
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Context
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Context
RKDh, 1, 1, 268.1
  saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /Context
RPSudh, 1, 83.2
  vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //Context
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Context
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Context
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Context
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Context
RRÅ, V.kh., 16, 87.2
  mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //Context
RRÅ, V.kh., 16, 88.1
  punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /Context
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Context
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Context
RRÅ, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Context
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Context
RRÅ, V.kh., 6, 41.1
  dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /Context
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Context
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Context
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Context
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Context
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Context
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Context
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Context
RSK, 1, 21.1
  saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /Context
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Context