References

BhPr, 2, 3, 15.0
  jvālāmukhī tathā hanyād yathā hanti manaḥśilā //Context
RArṇ, 6, 118.2
  kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca //Context
RCūM, 12, 58.1
  sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
RMañj, 6, 102.2
  citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 4, 12.2
  jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //Context
RRÅ, V.kh., 17, 62.1
  jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca /Context
RRÅ, V.kh., 6, 57.2
  jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //Context
RRÅ, V.kh., 6, 59.1
  sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /Context
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 12, 42.1
  khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam /Context
ŚdhSaṃh, 2, 12, 87.2
  kāñcanārarasenaiva jvālāmukhyā rasena vā //Context
ŚdhSaṃh, 2, 12, 240.1
  śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān /Context